|| Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chapter 10||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasaccītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
daśamādhyāyaḥ ||

r̥ṣiruvāca||

niśumbhaṁ nihataṁ dr̥ṣṭvā bhrātaraṁ prāṇa sammitam|
hanyamānaṁ balaṁ caiva śumbhaḥ kruddhō'bravīdvacaḥ||1||

balāvalēpaduṣṭē tvaṁ mādurgē garvamāhava|
anyāsāṁ balamāśritya yuddhyasē yāti māninī||2||

dēvyuvāca||

ēkaivāhaṁ jagatyatra dvitīyā kā mamāparā|
paśyaitā duṣṭa mayyēva viśantyō madvibhūtayaḥ||3||

tataḥ samastāḥ tā dēvyō brahmaṇī pramukhālayam|
tasyā dēvyāstanau jagmuḥ ēkaivāsīt tadāmbikā||4||

dēvyuvāca||

ahaṁ vibhūtyā bahubhiḥ iha rūpairyadāsthitā|
tatsaṁhr̥taṁ mayaikaiva tiṣṭhāmyājau sthirō bhava||5||

r̥ṣiruvāca||

tataḥ pravavr̥tē yuddhaṁ dēvyā śumbhasya cōbhayōḥ|
paśyatāṁ sarvadēvānām asurāṇāṁ ca dāruṇam||6||

śaravarṣaiḥ śitaiḥ śastraiḥ tathāstraiḥ caiva dāruṇaiḥ|
tayōryuddhamabhūdbhūyaḥ sarvalōka bhayaṁkaram||7||

divyānyastrāṇi śataśō mumucē yānyathāmbhikā|
babhañja tāni daityēndraḥ tatpratīghāta kartr̥bhiḥ||8||

muktāni tēna cāstrāṇi divyāni paramēśvarī|
babhañja līlayaivōgra huṁkārōcchāraṇādhibhiḥ||9||

tataḥ śaraśatairdēvīm ācchādayata sō'suraḥ|
sā pi tatkupitā dēvī dhanuściccēda cēṣubhiḥ||10||

cinnēdhanuṣi daityēndraḥ tathā śaktimathādadhē|
ciccēda dēvī cakrēṇa tāmapyasya karē sthitāṁ||11||

tataḥ khaḍgamupādāya śatacandraṁ ca bhānumat|
abhyadhāvattadā dēvīṁ daityānām adhipēśvaraḥ||12||

tasyāpatata ēvāśu khaḍgaṁ cicchēda caṇḍikā|
dhanurmuktaiḥ śitaiḥ bāṇaiḥ carma cārkakarāmalam||13||

hatāśvaḥ sa tadā daityaścinnadhanvā visārathiḥ|
jagrāha mudgaraṁ ghōraṁ ambikā nidhanōdyataḥ||14||

ciccēdāpatataḥ tasya mudgaraṁ niśitaiḥ śaraiḥ|
tathāpi sō'bhyadhāvattāṁ muṣṭimudyamavēgavān||15||

sa muṣṭiṁ pātayāmāsa hr̥dayē daityapuṅgavaḥ|
dēvyāstaṁ cāpi sā dēvī talēnōrasya tāḍayat||16||

talaprahārābhihatō nipapāta mahītalē|
sa daitya rājaḥ sahasā punarēva tathōtthitaḥ||17||

utpatya ca pragr̥hyōcchaiḥ dēvīṁ gaganamāsthitaḥ|
tatrāpi sā nirādhārā yuyudhē tēna caṇḍikā||18||

niyuddhaṁ khē tadā daityaḥ caṇḍikā ca parasparam|
cakratuḥ prathamaṁ siddha munivismayakārakam||19||

tatō niyuddhaṁ suciraṁ kr̥tvā tēnāmbikā saha|
utpātya bhrāmayāmāsa cikṣēpa dharaṇītalē||20||

sa kṣiptōdharaṇīṁ prāpya muṣṭimudyamya vēgataḥ|
abhyadhāvata duṣṭātmā caṇḍikā nidhanēcchayā ||21||

tamāyāntaṁ tatō dēvī sarvadaitya janēśarvam|
jagatyāṁ pātayāmāsa bhitvā śūlēna vakṣasi||22||

sa gatāsuḥ papātōrvyāṁ dēvī śūlāgravikṣataḥ|
cālayan sakalāṁ pr̥thvīṁ sābdhidvīpāṁ saparvatām||23||

tataḥ prasannamakhilaṁ hatē tasmin durātmani |
jagatsvāsthyamatīvāpa nirmalaṁ cābhavannabhaḥ||24||

utpātamēghāḥ sōlkā yē prāgā saṁstē śamaṁ yuyuḥ|
saritō mārgavāhinyaḥ tathā saṁstatra pātitē||25||

tatō dēva gaṇāḥ sarvē harṣa nirbharamānasāḥ|
babhūvurnihatē tasmin gandharvā lalitaṁ jaguḥ||26||

āvādayaṁstathaivānyē nanr̥tuścāpsarōgaṇāḥ|
vapuḥ puṇyāstathā vātāḥ suprabhō'bhūt divākaraḥ||27||

jajvaluścāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ||28||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē śumbha vathō nāma
daśamādhyāyaḥ ||

|| ōm tat sat||

updated27 09 2022 0600
=====================================